SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ५०८] उपसर्गात् । ७ । ३ । १६२ | अस्मात् परस्याः नासिकायाः बहुव्रीहौ [ हैम-शब्दानुशासनस्य 'नसः स्यात् । प्रणसं मुखम् || १६२ | वेः खु ख-ग्रम् । ७ । ३ । १६३ | वेरुपसर्गात् परस्याः नासिकायाः बहुव्रीहौ एते स्युः । विखुः, विखः विग्रः ॥ १६३॥ जायाया- जानिः । ७ । ३ । १६४ । जाया शब्दस्य , ' जानि: ' बहुव्रीहौ स्यात् । युवजानिः ॥ १६४॥ व्युदः काकुदस्य लुक् | ७| ३ | १६५ |
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy