________________
५०८]
उपसर्गात् । ७ । ३ । १६२ |
अस्मात् परस्याः नासिकायाः बहुव्रीहौ
[ हैम-शब्दानुशासनस्य
'नसः स्यात् । प्रणसं मुखम् || १६२ |
वेः खु ख-ग्रम् । ७ । ३ । १६३ |
वेरुपसर्गात् परस्याः नासिकायाः बहुव्रीहौ
एते स्युः ।
विखुः, विखः विग्रः ॥ १६३॥
जायाया- जानिः । ७ । ३ । १६४ ।
जाया शब्दस्य
,
' जानि: ' बहुव्रीहौ स्यात् । युवजानिः ॥ १६४॥
व्युदः काकुदस्य लुक् | ७| ३ | १६५ |