________________
६
स्वोपश-लघुवृत्तिः)
[५०७ खरखुरान्नासिकाया नस् । ७।३।१६० । आभ्यां परस्याः नासिकायाः बहुव्रीही 'नस्' स्यात् नाम्नि ।
खरणाः, खुरणाः ॥१६॥ अस्थूलाच नसः । ७।३।१६१ । स्थूलवर्जात् खर-खुराभ्यां च परस्याः नासिकायाः बहुव्रीहौ नसः' स्यात्
नाम्नि। द्रुणसः, खरणसः, खुरणसः। अस्थूलादिति किम् ? स्थूलनासिकः ॥१६॥