________________
५०६]
[हैम-शब्दानुशासनस्य
परस्य हृदयस्य बहुव्रीही यथासंख्यं
मिोऽमिो चार्थे
___'हृद्' निपात्यः। सुहृन् मित्रम् दुहृद् अमित्रः। मित्राऽमित्र इति किम् ? सुहृदयो मुनिः
दुहृदयो व्याधः ॥१५७॥ धनुषो धन्वन् । ७।३ । १५८ । बहुव्रीहौ स्यात् ।
शाङ्ग-धन्वा ॥१५॥ वा नाम्नि । ७।३ । १५९ । धनुषो बहुव्रीहौ 'धन्वन् वा स्यात् । नाम्नि ।
पुष्पधन्वा, पुष्पधनुः ॥१५९॥