SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ५०६] [हैम-शब्दानुशासनस्य परस्य हृदयस्य बहुव्रीही यथासंख्यं मिोऽमिो चार्थे ___'हृद्' निपात्यः। सुहृन् मित्रम् दुहृद् अमित्रः। मित्राऽमित्र इति किम् ? सुहृदयो मुनिः दुहृदयो व्याधः ॥१५७॥ धनुषो धन्वन् । ७।३ । १५८ । बहुव्रीहौ स्यात् । शाङ्ग-धन्वा ॥१५॥ वा नाम्नि । ७।३ । १५९ । धनुषो बहुव्रीहौ 'धन्वन् वा स्यात् । नाम्नि । पुष्पधन्वा, पुष्पधनुः ॥१५९॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy