SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ [५०५ स्वोपन-लघुवृत्तिः] मूषिकदन् , मूषिकदन्तः, शिखरदन् , शिखरदन्तः॥ संप्राज्जानोर्जु-ज्ञौ । ७ । ३ । १५५ । आभ्यां परस्य जानोः बहुव्रीहौ शु-ज्ञो' वा स्याताम् । संचः, संज्ञः, प्रचः, प्रज्ञः ॥१५॥ वोर्धात् । ७।३ । १५६ । ऊर्ध्वात् परस्य जानोः बहुव्रीहौ जु-ज्ञौ वा स्याताम् । ऊर्ध्वक्षुः ___ऊर्ध्वज्ञः ऊर्ध्वजानुः ॥१५६॥ सुहृद्दुईन्मित्रा-मित्रे ।७।३ । १५७ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy