________________
[५०५
स्वोपन-लघुवृत्तिः]
मूषिकदन् , मूषिकदन्तः,
शिखरदन् , शिखरदन्तः॥ संप्राज्जानोर्जु-ज्ञौ । ७ । ३ । १५५ । आभ्यां परस्य जानोः बहुव्रीहौ
शु-ज्ञो' वा स्याताम् । संचः, संज्ञः,
प्रचः, प्रज्ञः ॥१५॥ वोर्धात् । ७।३ । १५६ । ऊर्ध्वात् परस्य जानोः बहुव्रीहौ जु-ज्ञौ वा स्याताम् ।
ऊर्ध्वक्षुः
___ऊर्ध्वज्ञः ऊर्ध्वजानुः ॥१५६॥ सुहृद्दुईन्मित्रा-मित्रे ।७।३ । १५७ ।