________________
५०४]
नाम्नि ।
श्यावदन्,
श्यावदन्तः ।
अग्रान्तात् शुद्धादिभ्यश्च
[ हैम-शब्दानुशासनस्य
वाग्रान्त-शुद्ध-शुभ्र वृष-वराहाऽहि-मूषिक शिखरात् । ७ | ३ | १५४ ॥
अरोकदन्, अरोकदन्तः || १५३||
परस्य दन्तस्य बहुव्रीहौ ' दतृर्वा' स्यात् । कुड्मलाग्रदन्,
शुभ्रदन्, शुभ्रदन्तः, वृषदन्, वृषदन्तः,
कुड्मलाग्रदन्तः, शुद्धदन्, शुद्धदन्तः,
वराहदन्, वराहदन्तः, अहिदन्, अहिदन्तः,