SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ५०४] नाम्नि । श्यावदन्, श्यावदन्तः । अग्रान्तात् शुद्धादिभ्यश्च [ हैम-शब्दानुशासनस्य वाग्रान्त-शुद्ध-शुभ्र वृष-वराहाऽहि-मूषिक शिखरात् । ७ | ३ | १५४ ॥ अरोकदन्, अरोकदन्तः || १५३|| परस्य दन्तस्य बहुव्रीहौ ' दतृर्वा' स्यात् । कुड्मलाग्रदन्, शुभ्रदन्, शुभ्रदन्तः, वृषदन्, वृषदन्तः, कुड्मलाग्रदन्तः, शुद्धदन्, शुद्धदन्तः, वराहदन्, वराहदन्तः, अहिदन्, अहिदन्तः,
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy