SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] यो ग्रन्थः, तदन्ताद्बहुव्रीहेः इद्' वा स्यात् । सूपगन्धि, सूपगन्धं =भोजनम् ॥ वोपमानात् | ७ | ३ | १४७ | उपमानात् परो यो मन्धः तदन्ताद्बहुव्रीहेः I 'इद्' वा स्यात् । उत्पलन्धि उत्पलगन्धम् - मुखम् ॥ यात्पादस्याsहस्त्यादेः | ७ । ३ । १४८ । हस्त्यादिवर्जाद् उपमानात् परस्य बहुव्रीहौ पादस्य 'पात्' स्यात् । व्याघ्रपात्. [ ५०१ अहत्यादेरिति किम् ? हस्तिपादः, अश्वपादः || १४८॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy