________________
स्वोपज्ञ - लघुवृत्तिः ]
यो ग्रन्थः, तदन्ताद्बहुव्रीहेः इद्' वा स्यात् । सूपगन्धि, सूपगन्धं =भोजनम् ॥
वोपमानात् | ७ | ३ | १४७ | उपमानात् परो
यो मन्धः
तदन्ताद्बहुव्रीहेः
I
'इद्' वा स्यात् । उत्पलन्धि उत्पलगन्धम् - मुखम् ॥ यात्पादस्याsहस्त्यादेः | ७ । ३ । १४८ ।
हस्त्यादिवर्जाद् उपमानात् परस्य बहुव्रीहौ पादस्य 'पात्' स्यात् ।
व्याघ्रपात्.
[ ५०१
अहत्यादेरिति किम् ? हस्तिपादः,
अश्वपादः || १४८॥