________________
५००
[हैम-शब्दानुशासनस्य सुगन्धि, पूतिगन्धि, उद्गन्धि, सुरभिगन्धि द्रव्यम् । गुण इति किम् ?
द्रव्ये, सुगन्ध आपणिकः ॥१४४॥ वाऽऽगन्तौ । ७।३ । १४५। स्वादिभ्य परः आहार्य-गुणार्थो
यो गन्धः - तदन्ताद् बहुवाहेः
'इद्' वा स्यात् । सुगन्धिः , सुगन्धो वा कायः, एवं पूतिगन्धिः, पूतिगन्धः, उद्गन्धिः, उद्गन्धः,
सुरभिगन्धिः , सुरभिमन्धः ॥ १४५॥ वाऽल्पे । ७ । ३ । १४६। अवार्थ