SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५०० [हैम-शब्दानुशासनस्य सुगन्धि, पूतिगन्धि, उद्गन्धि, सुरभिगन्धि द्रव्यम् । गुण इति किम् ? द्रव्ये, सुगन्ध आपणिकः ॥१४४॥ वाऽऽगन्तौ । ७।३ । १४५। स्वादिभ्य परः आहार्य-गुणार्थो यो गन्धः - तदन्ताद् बहुवाहेः 'इद्' वा स्यात् । सुगन्धिः , सुगन्धो वा कायः, एवं पूतिगन्धिः, पूतिगन्धः, उद्गन्धिः, उद्गन्धः, सुरभिगन्धिः , सुरभिमन्धः ॥ १४५॥ वाऽल्पे । ७ । ३ । १४६। अवार्थ
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy