SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ -लघुवृत्तिः ] यो जम्भः तदन्ताद्बहुव्रीहेः 'अन्' स्यात् । सुजम्भा, हरितजम्भा तृणजम्भा सोमजम्भा=ना || दक्षिणेर्मा व्यायोगे । ७ । ३ । १४३ । अयं बहुव्रीहिः अन्नन्तो निपात्यः, व्याधेन योगे सति । ईमें- बहु व्रणं वा, दक्षिणेर्मा मृगः । [ ४९९ व्याधयोग इति किम् ? दक्षिणेः पशुः ॥ १४३॥ सु-प्रत्युत-सुरभेर्गन्धादिद् गुणे | ७|३ | १४४ | एभ्यः परो गुणार्थे यो गन्धः तदन्ताद्बहुव्रीहेः ' इत्' स्यात्।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy