________________
स्वोपज्ञ -लघुवृत्तिः ]
यो जम्भः
तदन्ताद्बहुव्रीहेः 'अन्' स्यात् । सुजम्भा, हरितजम्भा तृणजम्भा सोमजम्भा=ना ||
दक्षिणेर्मा व्यायोगे । ७ । ३ । १४३ ।
अयं बहुव्रीहिः अन्नन्तो निपात्यः,
व्याधेन योगे सति ।
ईमें- बहु व्रणं वा, दक्षिणेर्मा मृगः ।
[ ४९९
व्याधयोग इति किम् ? दक्षिणेः पशुः ॥ १४३॥
सु-प्रत्युत-सुरभेर्गन्धादिद् गुणे | ७|३ | १४४ |
एभ्यः परो
गुणार्थे यो गन्धः तदन्ताद्बहुव्रीहेः ' इत्' स्यात्।