SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ १९८] [हैम-शब्दानुशासनस्य भृतिप्रत्ययान्मासादिकः । ७।३ । १४०। भृत्यर्थात् यः प्रत्ययः तदन्तात् परो यो मासः तदन्तात् बहुव्रीहेः 'इकः' स्यात् । पञ्चको मासोऽस्य पञ्चकमासिकः। मासादिति किम् ? पञ्चक-दिवसकः ॥१४०॥ द्विपदाद-धर्मादन । ७।३।१४१ । धर्मान्तात् द्विपदाद् बहुव्रीहे: 'अन्' स्यात् । साधुधर्मा। द्विपदादिति किम् ? परमस्वधर्मः ॥१४१॥ सुहरित-तृण-सोमाज्जम्भात् १७३।१४२॥ एभ्यः परो
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy