________________
१९८]
[हैम-शब्दानुशासनस्य भृतिप्रत्ययान्मासादिकः । ७।३ । १४०। भृत्यर्थात् यः प्रत्ययः तदन्तात् परो यो मासः तदन्तात् बहुव्रीहेः
'इकः' स्यात् । पञ्चको मासोऽस्य पञ्चकमासिकः। मासादिति किम् ?
पञ्चक-दिवसकः ॥१४०॥ द्विपदाद-धर्मादन । ७।३।१४१ । धर्मान्तात् द्विपदाद् बहुव्रीहे: 'अन्' स्यात् । साधुधर्मा। द्विपदादिति किम् ?
परमस्वधर्मः ॥१४१॥ सुहरित-तृण-सोमाज्जम्भात् १७३।१४२॥ एभ्यः परो