________________
स्वोपक्ष-लघुवृत्तिः]
[४९७ अप्रजाः, सुप्रजाः, दुष्प्रजाः ।।१३७॥ मन्दाऽल्पाच्च मेधायाः।७।३।१३८ । आभ्यां नबादिभ्यश्च परो यो मेधा-शब्दः तदन्तात् बहुव्रीहे:
'अम्' स्यात् । मन्दमेधः, अल्पमेधाः, अमेधाः, सुमेधाः,
दुर्मेधाः ना ॥१३८॥ जातेरीयः सामान्यवति । ७।३।१३९। जात्यन्ताद् बहुबोहेः 'ईयः' स्यात् । सामान्याश्रयेऽन्यपदार्थे ब्राह्मणजातीयः। सामान्यवतीति किम् ?
बहुजातिमः ॥१३९॥
३२