________________
४९६]
माणवचरण इति किम् ? अनृक्कं साम
[ हैम-शब्दानुशासनस्थ
बहूवृक्कं सूक्तम् ॥१३५॥
नञ्-सु-दुर्भ्यः सक्ति-सक्त्थि-हलेव
नमादेः परो यः सक्त्थ्यादिः तदन्ताद् बहुव्रीहेः
अप् वा स्यात् । असक्तः, असक्तिः, मुसक्तः, सुसक्तिः,
दुःसक्तः, दुःसक्तिः,
| ७ | ३ | १३६ ।
एवम् असक्त्थः, असक्त्थि, अहलः, अहलिः ॥ १३६॥
प्रजाया अस् । ७ । ३ । १३७ । नमादिपूर्वपदात् प्रजान्तात् बहुव्रीहेः अस् स्यात् ।