SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४९६] माणवचरण इति किम् ? अनृक्कं साम [ हैम-शब्दानुशासनस्थ बहूवृक्कं सूक्तम् ॥१३५॥ नञ्-सु-दुर्भ्यः सक्ति-सक्त्थि-हलेव नमादेः परो यः सक्त्थ्यादिः तदन्ताद् बहुव्रीहेः अप् वा स्यात् । असक्तः, असक्तिः, मुसक्तः, सुसक्तिः, दुःसक्तः, दुःसक्तिः, | ७ | ३ | १३६ । एवम् असक्त्थः, असक्त्थि, अहलः, अहलिः ॥ १३६॥ प्रजाया अस् । ७ । ३ । १३७ । नमादिपूर्वपदात् प्रजान्तात् बहुव्रीहेः अस् स्यात् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy