________________
---
५०२]
[हेम-शब्दानुशासनस्य कुम्भपद्यादिः । ७।३ । १४९ । एते कृतपदन्ता ङयन्ता एव बहुव्रीहयो निपात्याः। कुम्भपदी,
जालपदी ॥१४९॥ सुसङ्ख्यात् । ७।३। १५० । सोः संख्यायाश्च परस्य पादस्य बहुव्रीही 'पात्' स्यात् ।
सुपात् द्विपात् ।।१५०॥ वयसि दन्तस्य दतः।७।३ । १५१ । सुपूर्वस्य सङ्ख्यापूर्वस्य च
दन्तस्य
बहुव्रीहौ
वयसि गम्ये