SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] एते बहुव्रीहयो डान्ता निपात्याः । सुप्रातो ना, सुश्वः, सुदिवः, शारिकुक्षः, चतुरस्रः, हणीपदः, अजपदः, प्रोष्ठपदः, भद्रषदः ॥ १२९ ॥ पूरणीभ्यस्तत्प्राधान्येऽप् । ७ । ३ । १३० । पूरणप्रत्ययान्ता या स्त्री तदन्ताद्बहुव्रीहेः अप् स्यात्, पूरण्याः प्राधान्ये समासार्थत्वे सति । कल्याणीपञ्चमा रात्रयः । तत्प्राधान्य इति किम् ? [ ४९३ कल्याणपचमीक पक्षः ॥१३०॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy