________________
स्वोपज्ञ - लघुवृत्तिः ]
एते
बहुव्रीहयो डान्ता निपात्याः ।
सुप्रातो ना, सुश्वः, सुदिवः, शारिकुक्षः,
चतुरस्रः,
हणीपदः, अजपदः, प्रोष्ठपदः, भद्रषदः ॥ १२९ ॥ पूरणीभ्यस्तत्प्राधान्येऽप् । ७ । ३ । १३० ।
पूरणप्रत्ययान्ता या स्त्री
तदन्ताद्बहुव्रीहेः
अप् स्यात्, पूरण्याः प्राधान्ये समासार्थत्वे सति ।
कल्याणीपञ्चमा रात्रयः । तत्प्राधान्य इति किम् ?
[ ४९३
कल्याणपचमीक पक्षः ॥१३०॥