SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४९२ ] [ हैम-शब्दानुशासनस्य स्वाङ्ग इति किम् ? दीर्घसक्थि अनः ॥ १२६॥ द्वि-त्रेर्मूर्ध्न वा | ७ | ३ | १२७ | आभ्यां परो यो मूर्धा तदन्ताद्बहुव्रीहेः टो वा स्यात् । द्विमूर्धः द्विमू त्रिमूर्धः त्रिमूर्धा ॥ १२७॥ प्रमाणी- संख्याद् ङः | ७ | ३ | १२८ | । प्रमाण्यन्तात् सङ्ख्यार्थाच्च बहुव्रीहेः डः स्यात् । स्त्रीप्रमाणा: कुटुम्बिनः द्वित्राः ॥१२८॥ सुप्रात-सुश्व-सुदिव - शारिकुक्ष- चतुरस्त्रैणीपदाऽजपदप्रोष्ठपद-भद्रपदम् । ७ । ३ । १२९ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy