SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ आभ्यां परो योऽङ्गुलिः तदन्तात् तत्पुरुषात् डः स्यात् । द्वयङ्गुलम् निरगुलम् ॥१२४॥ बहुव्रीहेः काष्ठे टः । ७ । ३ । १२५ । काष्ठादिगुल्यन्ताद् बहुव्रीहेः टः स्यात् । व्यङ्गुलं काष्ठम् । काष्ठ इति किम् ? __ पञ्चाङ्गुलिई स्तः ॥१२५॥ सक्थ्यक्ष्णः स्वाङ्गे । ७।३ । १२६ । स्वाङ्गार्थी यौ सक्थ्य क्षी, तदन्ताद् बहुव्रीहेः 'दीशी ली,
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy