________________
यो वसीयान् तदन्तात् तत्पुरुषाद्
अत् स्यात् ।
वोवसीयसम् ॥१२१॥ निसश्च श्रेयसः । ७ । ३ । १२२ ।
निसः, श्वसश्व परो यः श्रेयान् तदन्तात् तत्पुरुषाद् अत् स्यात् । निःश्रेयसम् श्वःश्रेयसम् ॥१२२॥
नञव्ययात् संख्यायां ङः । ७ । ३ । १२३ ।
आभ्यां परो यः सङ्ख्यार्थः
[ हैम-शब्दानुशासनस्य
तदन्तात् तत्पुरुषाद्
डः स्यात् । अदशाः
निर्विशः खनमः ॥२३॥ संख्या-व्ययादङ्गुलेः । ७ । ३ ११२४ ।