________________
स्वापक्ष-लघुवृत्तिः]
[४८९ एभ्यः , सर्वा शादेश्व
परो यो रात्रिः __ तदन्तात् तत्पुरुषात्
- अत् स्यात् । सङ्ख्यातरात्रः, एकरात्रः, पुण्यरात्रः, वर्षारागः, दीर्घरात्रः सर्वरात्रः, पूर्वरात्रः द्विरात्रः, त्रिरात्रः,
अतिरायः ॥११९॥ पुरुषायुष-द्धिस्ताव-त्रिस्तावम् ।७३।१२० एते तत्पुरुषाः अदन्ता निपात्याः। पुरुषायुषम् द्विस्तावा
त्रिस्तावा, वेदिः ॥१२०॥ श्वसो वसीयसः।:७ । ३ । १२१ । यसः परो