________________
४८८ ]
अट् स्यात्
अहूनश्च वाऽहूनः ।
सङ्ख्यातानः
सङ्ख्याताद्ः ॥११७॥
सर्वां ऽश-सङ्ख्याऽव्ययात् । ७ । ३ । ११८ ।
सर्वाद्
अंशार्थात् सङ्ख्यार्थाह
अव्ययात् च परो योsहा
तदन्तात् तत्पुरुषाद्
अट् स्यात्
[ हैम-शब्दानुशासनस्य
अहूनश्वाऽहूनः ।
सर्वाहून: पूर्वाहनः द्वयहूनः पटः
अत्यनी कथा ॥ ११८ ॥
संख्यातैक- पुण्य-वर्षा-दीर्घाच्च रात्रेरत्
। ७ । ३ । ११९ ।