________________
४९४
[हैम-शब्दानुशासन नञ् सु-व्युप-त्रेश्चतुरः। ७ । ३ । १३१॥ एभ्यः यः पत्वा : तदन्ताद् बहुव्रीहे. अपू स्यात् । अचतुरः, सुचतुरः, विचतुरः, उपचतुरः,
त्रिचतुरः॥१३॥ अन्तर्बहि- लोम्नः।७।३ । १३२ । आभ्यां परो यो लोमा तदन्तात् बहुव्रीहे. अपू स्यात् । अन्तलामा,
बहिमि:-प्रावारः ॥१३२॥ भान्नेतुः। ७।३ । १३३ । नक्षत्रार्थात् परो
यो नेता
१
२