SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४९४ [हैम-शब्दानुशासन नञ् सु-व्युप-त्रेश्चतुरः। ७ । ३ । १३१॥ एभ्यः यः पत्वा : तदन्ताद् बहुव्रीहे. अपू स्यात् । अचतुरः, सुचतुरः, विचतुरः, उपचतुरः, त्रिचतुरः॥१३॥ अन्तर्बहि- लोम्नः।७।३ । १३२ । आभ्यां परो यो लोमा तदन्तात् बहुव्रीहे. अपू स्यात् । अन्तलामा, बहिमि:-प्रावारः ॥१३२॥ भान्नेतुः। ७।३ । १३३ । नक्षत्रार्थात् परो यो नेता १ २
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy