________________
४८२ ]
[ हैम-शब्दानुशासन
अट् वा स्यात् अर्घखारम् अर्धखारी ॥ १०३॥
नावः । ७ । ३ । १०४ ।
बर्षात् परो यो नौः
तदन्तात् समासाद् द्विगोथाऽलुकः
अट् स्यात्
अर्धनावम् अर्धनावी
पञ्चनावम् । अलुक इत्येव ? fart: 1120811
गोस्तत्पुरुषात् । ७ | ३ | १०५ ।
गवन्तात्
तत्पुरुषादलुकः
अटू स्यात् राजगवी
तत्पुरुषादिति किम् ? चित्रगुः