SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४८२ ] [ हैम-शब्दानुशासन अट् वा स्यात् अर्घखारम् अर्धखारी ॥ १०३॥ नावः । ७ । ३ । १०४ । बर्षात् परो यो नौः तदन्तात् समासाद् द्विगोथाऽलुकः अट् स्यात् अर्धनावम् अर्धनावी पञ्चनावम् । अलुक इत्येव ? fart: 1120811 गोस्तत्पुरुषात् । ७ | ३ | १०५ । गवन्तात् तत्पुरुषादलुकः अटू स्यात् राजगवी तत्पुरुषादिति किम् ? चित्रगुः
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy