________________
स्वोपज्ञ - लघुवृत्तिः 7 परो योऽञ्जलिः तदन्ताद् द्विगोः
अट् वा स्यात् न वेद द्विगुस्तद्धितलुगन्तः ।
द्वयञ्जलम् द्वयञ्जलि, ज्यज्जलमयम् त्र्यब्जलिमयम् अलुक इति किम् ? द्वयव्जलिर्घटः ॥ १०१ ॥
खार्या वा | ७ | ३ | १०२ । खार्यन्ताद् द्विगोरलुकः अट् वा स्यात् । द्विखारम् द्विखारि पञ्चखारधनः पश्चखारीधनः |
वार्धाच्च | ७ | ३ | १०३ ।
अर्थात् परा या खारी
तदन्तात्
समासादलुकः
[४८१