SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४त्न [हैम-शब्दानुशासन द्विगोरन्नह्नः अट् । ७ । ३ । ९९ । अनन्ताद् अहमन्तात् च समाहारार्थाद् द्विगोः अट् स्यात् पञ्चतक्षी, पञ्चतक्षम् द्वयहः द्विगोः इति किम् ? समनः ॥१९॥ दिवेः आयुषः।७।३ । १००। आभ्यां परो यः आयुष् तदन्तात् समाहारार्थाद द्विगोः अट् स्यात् । द्वधायुषम् , व्यायुषम् ॥१०॥ वाइजरतुकः ७ । ३ । १०१ । द्वि-विभ्यां .......
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy