________________
४त्न
[हैम-शब्दानुशासन द्विगोरन्नह्नः अट् । ७ । ३ । ९९ । अनन्ताद् अहमन्तात् च समाहारार्थाद् द्विगोः अट् स्यात्
पञ्चतक्षी, पञ्चतक्षम् द्वयहः द्विगोः
इति किम् ?
समनः ॥१९॥ दिवेः आयुषः।७।३ । १००। आभ्यां परो यः आयुष् तदन्तात् समाहारार्थाद द्विगोः अट् स्यात् ।
द्वधायुषम् , व्यायुषम् ॥१०॥ वाइजरतुकः ७ । ३ । १०१ । द्वि-विभ्यां .......