________________
योपा-लघुवृत्तिः]
___
[४७९
द्वंद्वाः अदन्ताः निपात्याः। ऋक्सामे, ऋग्यजुषम् ,
धेन्वनडुहौ, वाङ्मनसे, अहोरात्रः, रात्रिंदिवम् नक्तंदिवम् , अहर्दिवम् ऊर्वष्ठीवम् , पदष्ठीवम्
अक्षिभ्रुवम् , दारगवम् ॥९७॥ -वर्ग-द-ष-हः समाहारे।७।३।९८ । एतदन्तात् द्वंद्वात् समाहारार्थात् अत् स्यात् । वाक्त्वचम्
संपद्विपदम्
वाक्त्विषम्
छगोपानहम् - समाहार इति किम् ? ॥ प्रावृट्-शरद्भ्याम् ॥९॥