________________
४७८]
[हैम-शब्दानुशासनस्य जात-महद्-वृद्धादुक्ष्णः कर्मधारयात्
।७।३ । ९५। एभ्यः परो य उक्षा तदन्तात् कर्मधारयाद् अत् स्यात् । जातक्षा, महोक्षः, वृद्धोक्षा, कर्मधारयादिति किम् ?
जातस्योक्षा जातोक्षा ॥९५॥ स्त्रियाः पुंसो बन्दाच्च । ७ । ३ । ९६ । स्त्रियाः परो यः पुमान् तदन्तात् द्वन्द्वात् कर्मधारयाच अत् स्यात् ।
स्त्रीपुंसौ, स्त्रीपुंसः शिखण्डी ॥१६॥ ऋक्साम-ऋग्यजुष-धेन्वनडह-वाङ्मनसअहोरात्र रात्रिंदिव-नक्तंदिव-अहर्दिव-ऊर्वठीव-पदष्ठीक्-अक्षिभुक्-दारगवम्।७।३।९७)