SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४७८] [हैम-शब्दानुशासनस्य जात-महद्-वृद्धादुक्ष्णः कर्मधारयात् ।७।३ । ९५। एभ्यः परो य उक्षा तदन्तात् कर्मधारयाद् अत् स्यात् । जातक्षा, महोक्षः, वृद्धोक्षा, कर्मधारयादिति किम् ? जातस्योक्षा जातोक्षा ॥९५॥ स्त्रियाः पुंसो बन्दाच्च । ७ । ३ । ९६ । स्त्रियाः परो यः पुमान् तदन्तात् द्वन्द्वात् कर्मधारयाच अत् स्यात् । स्त्रीपुंसौ, स्त्रीपुंसः शिखण्डी ॥१६॥ ऋक्साम-ऋग्यजुष-धेन्वनडह-वाङ्मनसअहोरात्र रात्रिंदिव-नक्तंदिव-अहर्दिव-ऊर्वठीव-पदष्ठीक्-अक्षिभुक्-दारगवम्।७।३।९७)
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy