________________
स्वोप
]
तत्पुरुषात्
अलुक इत्येव ?
राजन्-सखेः । ७ । ३ । १०६ ।
एतदन्तात्
अष्ट् स्यात् पञ्चराजी
पञ्चगुः पठः । ॥
राजसखः ॥ १०६ ॥
राष्ट्राख्याद् ब्रह्मणः । ७ । ३ । १०७ । राष्ट्रार्थात् परो यो ब्रह्मा
तदुन्द्रात् तत्पुरुषात् अट् स्यात्
सुराष्ट्र ब्रह्मः ।
[ ४८३
राष्ट्राख्यादिति किम् ? देवब्रह्मा नारदः ॥ १०७॥
कु-महद्भ्यां वा । ७ । ३ । ११८| आभ्यां को