________________
स्वोपश-लघुवृत्तिः]
प्रत्यक्षम् परोक्षम्,
- अन्वक्षम् ॥८७॥ अनः । ७।३।८८। अनन्तात् अव्ययीभावात् अ: स्यात् ।
उपतक्षम् ॥८॥ नपुंसकादा । ७।३ । ८९ । अनन्तं यत् क्ली तदन्तात् अव्ययीभावात्
अत् वा स्यात् ।
____उपचर्मम् उपधर्म ॥८९॥ गिरिनदी-पौर्णमास्या-ग्रहायण्य-पञ्चम वाद वा । ७।३।९। एतदन्तात् पञ्चमवर्गवर्जवर्गान्ताच्च
अव्ययीभावाम