SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ]] अक्ष्णोऽप्राण्यङ्गे । ७ । ३ । ८५ । अप्राण्यङ्गार्थात् अक्ष्यन्तात् अत् अन्तः स्यात् । लवणाक्षम् । अ- प्राण्यङ्ग इति किम् ? अजाक्षि ॥ ८५ ॥ सम्-कटाभ्याम् । ७। ३ । ८६ । आभ्यां परात् अक्ष्यन्तात् अदन्तः स्यात् । समक्षम्, कटाक्षः ॥८६॥ प्रति- परोऽनोव्ययीभावात् । ७ । ३ । ८७ ॥ प्रत्यादिपूर्वात् [ हैम-शब्दानुशासन अक्ष्यन्तात् अव्ययीभावात् अत् स्यात् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy