________________
]]
अक्ष्णोऽप्राण्यङ्गे । ७ । ३ । ८५ ।
अप्राण्यङ्गार्थात् अक्ष्यन्तात्
अत् अन्तः स्यात् । लवणाक्षम् । अ- प्राण्यङ्ग इति किम् ? अजाक्षि ॥ ८५ ॥
सम्-कटाभ्याम् । ७। ३ । ८६ ।
आभ्यां
परात्
अक्ष्यन्तात् अदन्तः स्यात् ।
समक्षम्, कटाक्षः ॥८६॥
प्रति- परोऽनोव्ययीभावात् । ७ । ३ । ८७ ॥
प्रत्यादिपूर्वात्
[ हैम-शब्दानुशासन
अक्ष्यन्तात् अव्ययीभावात्
अत् स्यात् ।