SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ अनुलोमः, अवलोमः ॥२॥ ब्रह्म-हस्ति-राजपल्या वर्चसः. ।७।३।८३ । ब्रह्मादिपूर्वाद वर्चसन्तान अत् समासान्तः स्यात् ।। ब्रह्मवर्चसम् , हस्तिवर्चसम् , राजवर्चसम् , पल्यवर्चसम् ॥ प्रतेरुरसः सप्तम्याः । ७।३। ८४। प्रतिपूर्वात् सम्पन्तोरसन्ताह अदन्तः स्यात् । प्रत्युरसम् । सप्तम्या इति किम् ? पस्युर
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy