________________
अनुलोमः,
अवलोमः ॥२॥ ब्रह्म-हस्ति-राजपल्या वर्चसः.
।७।३।८३ । ब्रह्मादिपूर्वाद वर्चसन्तान अत् समासान्तः स्यात् ।। ब्रह्मवर्चसम् , हस्तिवर्चसम् , राजवर्चसम् ,
पल्यवर्चसम् ॥ प्रतेरुरसः सप्तम्याः । ७।३। ८४। प्रतिपूर्वात् सम्पन्तोरसन्ताह अदन्तः स्यात् । प्रत्युरसम् । सप्तम्या इति किम् ? पस्युर