________________
[ हैम-शब्दानुशासन अद् वा स्यात् . अन्तर्गिरम अन्तगिरि ।
उपनवम् उपनदि । उपपौर्णमासम् उपपौर्णमासि। उपाग्रहायणम् उपायहायणि ।
उपसुचम् उपसुक ॥१०॥ संख्याया नदी गोदावरीभ्याम्
।७।३ । ९१। सङ्ख्यार्थात् परौ . यौ पतौ तदन्तात् अव्ययीभावात् अत् स्यात् पश्चनदम् ,
द्विपोदावरम् ॥११॥ शस्दादेः । ७।३ । ९२। शरदाधन्ताव पव्ययीभावात् अत् स्यात् । उपशरदम् , .
प्रतित्यदम् ॥९॥