SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४६८ ] अस्मात् समासान्तो न स्यात् । अनुक्, राजा । तत्पुरुषादिति किम् ? [ हैम-शब्दानुशासन न विद्यते धूः अस्य = अधुर शकटम् ॥ पूजा-स्वतेः प्राक् टात् । ७ । ३ । ७२ पूजार्थ - स्वतिभ्यां पर यद् ऋगादि तदन्तात् टात् प्राग् यः समासान्तः स न स्यात् । सुधूः, अतिधूः इयम् । पूजेति किम् ? अतिराजः अरिः । प्राग् टादिति किम् ? स्वङ्गुलं काष्ठम् ॥७२॥ बहोर्डे | ७ | ३१७३ |
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy