________________
४६८ ]
अस्मात्
समासान्तो न स्यात् ।
अनुक्, राजा । तत्पुरुषादिति किम् ?
[ हैम-शब्दानुशासन
न विद्यते धूः अस्य = अधुर शकटम् ॥
पूजा-स्वतेः प्राक् टात् । ७ । ३ । ७२
पूजार्थ - स्वतिभ्यां पर
यद् ऋगादि
तदन्तात् टात् प्राग् यः समासान्तः
स न स्यात् ।
सुधूः, अतिधूः इयम् । पूजेति किम् ? अतिराजः अरिः ।
प्राग् टादिति किम् ? स्वङ्गुलं काष्ठम् ॥७२॥
बहोर्डे | ७ | ३१७३ |