SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ [४६७ स्वोपालपुवृत्तिः] समासस्यावयवः स्यात्, ततस्तस्य तत्तत्समाससंज्ञा। मुजम्भे मुजम्मानौ स्त्रियो, .. उपधुरम् , द्विधुरी, स्रक्वचिनी ॥६९॥ न किमः क्षेपे ।७।३।७०। निन्दार्थात् किमः परं यद् ऋगादिः तदन्तात् समासात् समासान्तो न स्यात्.. किंधः, किं सखा। क्षेप इति किम् ? केषां राजा = कि-राजः ॥७॥ तत्पुरुषात् । ७।३।७१ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy