________________
[४६७
स्वोपालपुवृत्तिः] समासस्यावयवः स्यात्,
ततस्तस्य
तत्तत्समाससंज्ञा। मुजम्भे मुजम्मानौ स्त्रियो, .. उपधुरम् ,
द्विधुरी, स्रक्वचिनी ॥६९॥ न किमः क्षेपे ।७।३।७०। निन्दार्थात् किमः परं यद् ऋगादिः तदन्तात्
समासात् समासान्तो न स्यात्.. किंधः, किं सखा। क्षेप इति किम् ? केषां राजा =
कि-राजः ॥७॥ तत्पुरुषात् । ७।३।७१ ।