________________
४६६ ]
एभ्यः
शस्त्रजीविसंघार्थेभ्यः स्वार्थे
ईयो द्रिः स्यात् । दामनीयः औलपीयः ॥६७॥
श्रुमत- शमीवत् - शिखावत्-शालावदूर्णावदविद-भृदभिजितो गोत्रे ऽणो यञ् । ७|३|६८|
एभ्यो
गोत्राऽणन्तेभ्यः स्वार्थे
श्रौमत्यः,
[ हैम-शब्दानुशासनस्य
यव् द्रिः स्यात् ।
शामीवत्यः, शैखावत्यः, शालावत्यः, और्णावत्यः, वैदभृत्यः, अभिजित्यः ॥ ६८ ॥
समासान्तः । ७ । ३ । ६९ ।
अतः परं विधास्यमानं