________________
को मान]ि डस्य प्राप्ति यतः
समासान्तो डः
न स्यात् । उपबहवो घटाः। ड इति किम् ?
प्रियबहुकः ॥७३॥ इच् युद्धे । ७।३ । ७४ । युद्धे यः समास उक्त: तस्मात समासान्तः इच् स्यात् ।।
केशाकेशि ॥७॥ दिदण्डयादिः।७।३।७५।
इजन्ताः साधवः स्युः। द्विण्डि हन्ति,
उभादन्ति ॥७५॥