SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४५८] [हैम-शब्दानुशासनस्य आभ्यां ह्रस्वार्थाभ्यां तरट् स्यात् । कास्तरी, गोणीतरी ॥५०॥ वत्सोक्षाऽश्वर्षभाद् हासे पित् । ७।३।५१॥ एभ्यः स्वप्रवृत्तिहेतोः से गम्ये तरट् पित स्यात् । वत्सतरः, उक्षतरः, अश्वतरः, ऋषभतरः ॥५१॥ वैकाद् द्वयोनिर्धार्य डतरः।७।३। ५२॥ एकाद् द्वयोः एकस्मिन् निर्भायेऽर्थे डतरो वा स्यात् । एकतर: एकको वा भवतोः कठः । पटुर्ग त्रो-दण्डी ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy