________________
४५८]
[हैम-शब्दानुशासनस्य आभ्यां ह्रस्वार्थाभ्यां तरट् स्यात् ।
कास्तरी, गोणीतरी ॥५०॥ वत्सोक्षाऽश्वर्षभाद् हासे पित् । ७।३।५१॥ एभ्यः स्वप्रवृत्तिहेतोः
से गम्ये तरट् पित स्यात् । वत्सतरः, उक्षतरः,
अश्वतरः, ऋषभतरः ॥५१॥ वैकाद् द्वयोनिर्धार्य डतरः।७।३। ५२॥ एकाद् द्वयोः एकस्मिन् निर्भायेऽर्थे
डतरो वा स्यात् । एकतर: एकको वा भवतोः
कठः । पटुर्ग त्रो-दण्डी ॥