________________
[४५७
स्वोपक्ष-लघुवृत्तिः] कुटी-शुण्डाद्रः ।७।३ । ४७। आभ्यां इस्वार्थाभ्यां र: स्यात् ।
कुटीरः, शुण्डारः ॥४७॥ शम्या रु-रौ। ७।३।४८। अस्माद् इस्वार्थात् एतौ स्याताम् ।
शमीरुः, शमीरः॥४८॥ कुत्वा डुपः । ७।३ । ४९ । अस्मात् हस्वार्थात् डुपः स्यात् ।
कुतुपः ॥४९॥ जसूगोणीभ्यां तरट् । ७ । ३ । ५०।