________________
स्वोपज्ञ - लघुवृत्तिः ]
अ-तमबादेरीषद समाप्ते कल्पप-देश्यप्देशीयर् | ७ | ३ | ११ |
किञ्चिद- समाप्तार्थात्
त्याद्यन्तात् तमबाद्यन्तवर्जात् एते स्युः ।
पचतिकल्पम्, पचतिदेश्यम्, पचतिदेशीयम्,
पटुकल्पा
पटुदेश्या, पटुदेशीया ॥ १५॥
म्नः प्राग् बहुर्वा । ७ । ३ । १२ ।
षिद-परिसमाप्तार्थात्
नाम्नः
प्रागू
[४
बहुर्वा स्यात् । बहुपटुः पटुकल्पः ॥ १२॥