________________
४४२]
-
[हैम-शब्दानुशासनस्य न तमबादिः कपोच्छिन्नाऽऽदिभ्यः
।७।३।१३। छिनादिवर्जाद् यः कप् तदन्तात् तमबादिः
न स्यात् । अयम् एषां अनयोर्वा प्रकृष्टः -पटुकः। अच्छिन्नादिभ्य इति किम् ?
छिन्नकतमः ॥१३॥ अनत्यन्ते । ७।३।१४। अनत्यन्तार्थात कबन्तात् तमबादिः न स्यात् । इदं एषां अनयोर्वा प्रकृष्टम् छिन्नकम् ,
भिन्नकम् ॥ १४ ॥