SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ [हैम-शब्दानुशासनस्य अतितराम् , अतितमाम् , अ-सत्त्व इति किम् ? किन्तरं दारु ॥८॥ गुणाङ्गाद् वेष्ठेयसू । ७।३ । ९ । गुणप्रवृत्तिहेतुकात् तमप्-तरपोर्विषये यथासङ्ख्यमेतौ वा स्याताम् । पटिष्ठः, पटुतमः। गरीयान् , गुरुतरः ॥९॥ न्यादेश्च प्रशस्ते रूपः । ७ । ३ । १०। त्याधन्तात् नाम्नश्च प्रशस्तार्थाद् रूपपू स्यात् । पचतिरूपम् , दस्युरूपम् ॥१०॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy