________________
स्वोपज्ञ - लघुवृत्तिः ]
श्रौत्रं वपुः, औषधं भैषजम्
काष्र्णो मृगः ॥ १६६॥
कर्म्मणः सन्दिष्टे । ७ । २ । १६७ | सन्दिष्टार्थात् कर्म्मणः स्वार्थे
अण् वा स्यात् ।
-अन्येन अन्यः अन्यस्मै यदाह त्वयेदं कार्यमिति
स्वार्थे
तत् सन्दिष्टम् । कार्मणम् ॥१६७॥
वाच इकणू । ७ । २ । १६८ ।
सन्दिष्टार्थात् स्यात् ।
वाचिकं वक्ति ॥ १६८॥ विनयाऽऽदिभ्यः | ७ | २ | १६९ |
इकण वा स्यात् ।
[४३५
वैनयिकम्, सामयिकम् ॥ १६९ ॥