SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] श्रौत्रं वपुः, औषधं भैषजम् काष्र्णो मृगः ॥ १६६॥ कर्म्मणः सन्दिष्टे । ७ । २ । १६७ | सन्दिष्टार्थात् कर्म्मणः स्वार्थे अण् वा स्यात् । -अन्येन अन्यः अन्यस्मै यदाह त्वयेदं कार्यमिति स्वार्थे तत् सन्दिष्टम् । कार्मणम् ॥१६७॥ वाच इकणू । ७ । २ । १६८ । सन्दिष्टार्थात् स्यात् । वाचिकं वक्ति ॥ १६८॥ विनयाऽऽदिभ्यः | ७ | २ | १६९ | इकण वा स्यात् । [४३५ वैनयिकम्, सामयिकम् ॥ १६९ ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy