SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य ४३६] उपायाद् ह्रस्वश्च । ७ । २ । १७० | स्वार्थे इकण् वा स्यात् । तद्योगे च ह्रस्वः । औपयिकम् ॥ १७० ॥ मृदस्तिकः | ७ | २ | १७१ ॥ स्वार्थे वा स्यात् । मृत्तिका, मृत् ॥ १७१ ॥ स-स्नौ प्रशस्ते | ७ | २ | १७२ | प्रशस्तार्थात् मृदः स- स्नौ वा स्याताम् । मृत्सा, मृत्स्ना ||१७२॥ 'इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघु वृत्तौ सप्तमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥७॥२॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy