________________
स्वोप-लघुवृत्तिः]
[४३३ नवाद् ईन-तन-त्नं च नू चास्य।२।१६५ नवात्
स्वार्थे एते
यश्च वा स्युः, तद्योगे च नवस्य नूः। नवीनम् , नूतनम् ,
नूत्नम् , नव्यम् ॥१६॥ प्रात् पुराणे नश्च । ७।२।१६१। पुराणार्थात् प्रात् न-ईन-त्नाश्च स्युः। प्रणम्, प्रीणम् प्रतनम् , प्रलं
. पुराणम् ॥१६॥ देवात् तल । ७। २ । १६२ । स्वार्थे वा स्यात् ।
देवता ॥१६२॥