SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४३२] [हैम-शब्दानुशासनस्य स्वरूपार्थे भ्यः कारो वा स्यात् । अकारः, ॐकारः। स्वरूप इति किम् ? अ-विष्णुः ॥१५६॥ राद् एफः।७।२।१५७ । वा स्यात् । रेफः। प्रायोऽधिकाराद् रकारः ॥१५७॥ नाम-रूप-भागाद् धेयः। ७।२।१५८ । एभ्यः स्वार्थे धेयो वा स्यात् । नामधेयम् , रूपधेयम् , भागधेयम् ॥ मर्ताऽऽदिभ्यो यः । ७।२ । १५९ । एभ्यो यो स्यात् । मर्त्यः, सूर्यः ॥१५९॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy