________________
स्वोपज्ञ - लघुवृत्तिः ]
अविद्यार्थात् स्वार्थे
टीकण् वा स्यात् । द्वितीयम्, द्वैतीयीकम् । विद्या तु द्वितीया ॥ १५३॥ निष्फले तिलात् पिञ्ज-पेजौ |७|२| १५४॥
[ ४३१
निष्फलार्थात् तिलात्
एतौ स्याताम् । तिलपिजः, तिळपेजः ॥ १५४ ॥ प्रायोऽतोर्द्वयसट्-मात्रट् । ७ । २ । १५५ ।
अत्वन्तात् स्वार्थे
एतौ स्याताम् यथालक्ष्यम् ।
यावद्वयसम्, यावन्मात्रम् ॥ १५५ ॥ वर्णाऽव्ययात् स्वरूपे कारः । ७ । २ । १५६ ।
एभ्यः