SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४३० ] [ हैम-शब्दानुशासनस्य एकैकं एकशो वा दत्ते माषं माषं माषशो वा देहि । संख्यैकार्थादिति किम् ? माषौ माषौ दत्ते । वीप्सायामिति किम् ? द्वौ दत्ते ॥ १५१ ॥ सङ्ख्याऽऽदेः पादाऽऽदिभ्यो दानदण्डे चाकलु लुक् च । ७ । २ । १५२ | सङ्ख्यार्थात् अवयवात् परे ये पादादयः, तदन्ताद् दाने दण्डे वीप्सायां च विषये अकलू स्यात् तद्योगे च प्रकृतेः अन्तस्य लुक् । द्विपदिकां दत्ते दण्डिनो भुङ्क्ते वा । एवं द्विशतिकाम् ॥ १५२ ॥ तीयात् टीकण् न विद्या चेत् |७|२|१५३ | तीयान्तात्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy