________________
स्वोपक्ष-लघुवृत्तिः]
[४२९ बहल्पार्थाभ्यां कारकवाचिभ्यां यथासङ्ख्यं इष्टेऽनिष्टे च विषये
शम् मिद्वा स्यात् । इष्ट-प्राशिवादि। ___ अनिष्टं श्राद्धादि। ग्रामें बहवो बहुशो वा ददाति
एवं भूरिशः। अल्पमल्पशो वा धनं दत्ते श्राद्ध एवं स्तोकशः। इष्टानिष्ट इति किम् ? बहु दत्ते श्रादे,
अल्पं प्राशिये ॥१५॥ संख्यै कार्थाद् वी सायां शम् ।।२।१५१॥ सङ्ख्यकार्थाभ्यां कारकार्थाभ्यां वीप्सायां धीत्वमामाया
शम था स्यात् ।