SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] [४२९ बहल्पार्थाभ्यां कारकवाचिभ्यां यथासङ्ख्यं इष्टेऽनिष्टे च विषये शम् मिद्वा स्यात् । इष्ट-प्राशिवादि। ___ अनिष्टं श्राद्धादि। ग्रामें बहवो बहुशो वा ददाति एवं भूरिशः। अल्पमल्पशो वा धनं दत्ते श्राद्ध एवं स्तोकशः। इष्टानिष्ट इति किम् ? बहु दत्ते श्रादे, अल्पं प्राशिये ॥१५॥ संख्यै कार्थाद् वी सायां शम् ।।२।१५१॥ सङ्ख्यकार्थाभ्यां कारकार्थाभ्यां वीप्सायां धीत्वमामाया शम था स्यात् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy