________________
__
[URS
स्वोपश-लघुवृत्तिः] शूलात् पाके । ७।२ । १४२ । शूलात् पाके गम्ये
कृग्योगे
डाच् स्यात् ।
शूला करोति मांसम् ॥१४२॥ सत्यादशपथे । ७।२।१४३ । अ-शपथार्थात सत्यात् कृग्योगे
डाच् स्यात् । सत्या करोति वणिग् भाण्डम् । अ-शपथ इति किम् ? सत्यं करोति
शपथमित्यर्थः ॥१४३॥ माद-भवाद् वपने । ७ । २ । १४४ । आभ्यां
मुण्डने गम्ये