________________
२४]
[हैम-शब्दानुशासनस्य प्रिय सुखादानुकूल्ये । ७।२।१४०। आभ्यां कुग्योगे। आनुकूल्ये गम्ये डाचू स्यात् । प्रिया करोति
सुखा करोति गुरुम् । मानुकूल्य इति किम् ? प्रियं करोति साम,
मुखं करोति पौषषवतम् ॥१४॥ दुःसात् प्रातिकूल्ये । ७।२ । १४६ । दुःखात् प्रातिकूल्ये गम्ये कुग्योगे
डाच् स्यात् । दुखा करोति शत्रुम् । प्रातिकूल्य इति किम् ? दुःखं करोति रोग