SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ २४] [हैम-शब्दानुशासनस्य प्रिय सुखादानुकूल्ये । ७।२।१४०। आभ्यां कुग्योगे। आनुकूल्ये गम्ये डाचू स्यात् । प्रिया करोति सुखा करोति गुरुम् । मानुकूल्य इति किम् ? प्रियं करोति साम, मुखं करोति पौषषवतम् ॥१४॥ दुःसात् प्रातिकूल्ये । ७।२ । १४६ । दुःखात् प्रातिकूल्ये गम्ये कुग्योगे डाच् स्यात् । दुखा करोति शत्रुम् । प्रातिकूल्य इति किम् ? दुःखं करोति रोग
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy