SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४२६ [हैम-शब्दानुशासनस्य कुग्योगे डाच् स्यात् । मद्रा करोति भद्रा करोति नापितः। वपन इति किम् ? मद्रं करोति, भद्रं करोति साधुः ॥१४४॥ अव्यक्ताऽनुकरणाद् अनेकस्वरात् कृभ्वस्तिना अनितौ दिश्च ।७।२।१४५। यस्मिन् ध्वनौ वर्णाः विशेषरूपेण नाऽभिव्यज्यन्ते सोऽव्यक्तः। तदनुकरणार्थात् अनेकस्वराद् । अनितिपरात कुम्वस्तियोगे डाच् वा स्यात् द्विश्वास्य प्रकृतिः। पटपटा करोति भवेत् स्याद्वा। अनेकस्वरादिति किम् ?
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy