________________
. [२७
स्वोपक्ष-लघुवृत्तिः] विकर्ण-च्छगलाद् वात्स्याऽऽत्रेये
।६।१ । ६४ । आभ्यां यथासङ्ख्यं वात्स्ये आगेये च
अपत्ये
अण् स्यात् । वैकों-वात्स्यः, छागल-आगेयः॥६॥ णश्च विश्रवसो विश्लुक् च वा । ६ १६५। विश्रवसः
अपत्ये
अण् स्यात्, तद्योगे च णः, णयोगे च विशो लुक च वा।
वैश्रवणः-रावणः॥ ६५ ॥ सङ्ख्या -सं-भद्रात् मातुर्मातुर च
।६।१।६६।