SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २८ ] संख्याऽर्थात् सम्भद्राभ्यां च परः यः माता, अ - दुसंज्ञात् [ हैम-शब्दानुशासनस्य तदन्ताद् - अपत्ये अण् स्यात्, मातुश्च मातुर् । द्वैमातुरः, सांमातुरः, भाद्रमातुरः ॥ ६६ ॥ अ- दोर्नदी - मानुषीनाम्नः । ६ । १ । ६७ । नदीनाम्नः मानुषीनाम्नश्च अपत्ये अण् स्यात् । यामुनः - प्रणेता, दैवदत्तः । अदोः इति किम् ? चान्द्रभागेयः ॥ ६७ ॥ पीला - साल्वा - मण्डूकाद वा । ६ । १ । ६८)
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy