________________
२८ ]
संख्याऽर्थात् सम्भद्राभ्यां च
परः यः माता,
अ - दुसंज्ञात्
[ हैम-शब्दानुशासनस्य
तदन्ताद् - अपत्ये अण् स्यात्,
मातुश्च मातुर् । द्वैमातुरः, सांमातुरः, भाद्रमातुरः ॥ ६६ ॥ अ- दोर्नदी - मानुषीनाम्नः । ६ । १ । ६७ ।
नदीनाम्नः मानुषीनाम्नश्च
अपत्ये अण् स्यात् ।
यामुनः - प्रणेता,
दैवदत्तः ।
अदोः इति किम् ?
चान्द्रभागेयः ॥ ६७ ॥
पीला - साल्वा - मण्डूकाद वा । ६ । १ । ६८)